Advertisements
Advertisements
प्रश्न
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
कविः काव्यं कुर्यात्।- ______
उत्तर
हिंदीभाषया : कवि को कविता करनी (रचनी) चाहिए।
आंग्लाभाषया : The poet should (compose) poetry.
APPEARS IN
संबंधित प्रश्न
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
त्वं कुत्र गच्छसि? - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
युवा किम् कुरुथः? - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
लता गीतं गायति।- ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
वृद्धजन धीरे-धीरे चलते हैं।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
सिंहः अगर्जत्। - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
छात्राः पाठ्म अपठन्। - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
माता ने बच्चे को प्यार किया।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
हम दोनों ने खीर बनाई।- ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
वृक्षाः फलिष्यन्ति।- ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
आलोचकाः निन्दयिष्यन्ति।- ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
त्वं दुग्धं पास्यसि - ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
यूयं पादपान् सेक्ष्यथ।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
माली पौधों को जल से सींचेंगे - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
जनाः कर्मणि लग्नाः स्युः।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
त्वं विषयम् अवगच्छ।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
युवां महापुरुषं नमतम्।- ______
उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –
यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि
सः गीतं गायति ।– सः गीत गायतु।
बालको तरतः। – बालको तरताम्।
शिष्या नमन्ति ।– शिष्याः नमन्तु।
त्वं धनं प्रेषयसि । - ______
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
त्वं लेखनी यच्छेः ।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
मुझे पाठ याद करना चाहिए। – ______