हिंदी

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत – त्वं विषयम् अवगच्छ।- ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

त्वं विषयम् अवगच्छ।- ______

एक पंक्ति में उत्तर

उत्तर

हिंदीभाषया : तुम विषय को जानो ( समझो)।

आंग्लाभाषया :You know (understand) the subject.

shaalaa.com
रचनानुवाद:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: रचनानुवादः - अभ्यासः 4 [पृष्ठ ५५]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 5 रचनानुवादः
अभ्यासः 4 | Q 2. (iv) | पृष्ठ ५५

संबंधित प्रश्न

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

माता जलं पिबति।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

नद्यौ वेगेन वहतः।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

दो लड़कियाँ नाचती हैं।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

महिलाएँ बातचीत करती हैं। - ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

मैं घूमती हूँ।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

क्या तुमने काम समाप्त किया? - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

हम लोगों ने यात्रा की।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

हम लोगों ने फल खाए।- ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

सेवकः पात्राणि प्रक्षालयिष्यति - ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

तृषार्ती जलं पास्यतः। - ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

वृक्षाः फलिष्यन्ति।- ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

आलोचकाः निन्दयिष्यन्ति।- ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

देशभक्त देश की रक्षा करें।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

जनाः कर्मणि लग्नाः स्युः।- ______


उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –

यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि

सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु

यूयं पादकन्दुकं क्रीडथ।- ______


उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –

यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि

सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु

अहं वृक्षम् आरोहामि।- ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

कविः काव्यं कुर्यात्।- ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

अहं भोजन पचेयम्।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

सभी बच्चों को समय पर आना चाहिए। - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

समय पर भोजन करना चाहिए। - ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×