हिंदी

अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत – हम लोगों ने फल खाए।- ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

हम लोगों ने फल खाए।- ______

एक पंक्ति में उत्तर

उत्तर

वयं फलानि अरवादाम।

shaalaa.com
रचनानुवाद:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: रचनानुवादः - अभ्यासः 2 [पृष्ठ ५१]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 5 रचनानुवादः
अभ्यासः 2 | Q 2. (xiv) | पृष्ठ ५१

संबंधित प्रश्न

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

यूयं प्रहसनं पश्यथ? - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

अहं लेख लिखामि  - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

आवां गृहकार्य कुर्वः - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

रमेशः कथां शृणोति।


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

दो बैल चरते हैं। - ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

तुम क्या करते हो? - ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

मैं घूमती हूँ।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

वानरौ अकूर्दताम् । - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

मैंने गीत गाया। - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

वे लोग गीत गाएँगी।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

मैं चित्र देखुंगा - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

तुम इस समय क्या करोगे? - ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

छात्र मन लगाकर पड़े।- ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

तुम सभी चुप रहो।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

जनाः कर्मणि लग्नाः स्युः।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

युवां महापुरुषं नमतम्।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

वयं दीनानां सेवां कुर्याम।- ______


उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –

यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि

सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु

चिकित्सक : उपचारं करोति । - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

छात्रों को कर्तव्यनिष्ठ होना चाहिए।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

सभी को शाम को खेलना चाहिए। –______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×