Advertisements
Advertisements
प्रश्न
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
हम दोनों ने खीर बनाई।- ______
उत्तर
आवाम् क्षीरान्नम् अपचाव।
APPEARS IN
संबंधित प्रश्न
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
वयं वाराणसीं गच्छामः - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
आवां गृहकार्य कुर्वः - ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
दो बन्दर कूदते हैं।- ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
लोग काम करते हैं।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
सिंहः अगर्जत्। - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
वानरौ अकूर्दताम् । - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
त्वं पाठम् अस्मरः।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
आवाम् ग्रामम् अगच्छाव - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
दो छात्र पाठ याद करते हैं। - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
माता ने गीता सुनाई।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
हम लोगों ने यात्रा की।- ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
गायकाः गीतानि गास्यन्ति।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
भक्त देव को नमस्कार करेंगे।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
तुम इस समय क्या करोगे? - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
कर्मकरौ कार्य कुरुताम्। - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
जनाः कर्मणि लग्नाः स्युः।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
तुम्हें विज्ञान पढ़ना चाहिए।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
छात्रों को कर्तव्यनिष्ठ होना चाहिए।- ______