हिंदी

अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत – हम दोनों ने खीर बनाई।- ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

हम दोनों ने खीर बनाई।- ______

एक पंक्ति में उत्तर

उत्तर

आवाम् क्षीरान्नम् अपचाव।

shaalaa.com
रचनानुवाद:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: रचनानुवादः - अभ्यासः 2 [पृष्ठ ५१]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 5 रचनानुवादः
अभ्यासः 2 | Q 2. (xiii) | पृष्ठ ५१

संबंधित प्रश्न

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

वयं वाराणसीं गच्छामः - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

आवां गृहकार्य कुर्वः - ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

दो बन्दर कूदते हैं।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

लोग काम करते हैं।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

सिंहः अगर्जत्। - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

वानरौ अकूर्दताम् । - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

त्वं पाठम् अस्मरः।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

आवाम् ग्रामम् अगच्छाव - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

दो छात्र पाठ याद करते हैं। - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

माता ने गीता सुनाई।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

हम लोगों ने यात्रा की।- ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

गायकाः गीतानि गास्यन्ति।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

भक्त देव को नमस्कार करेंगे।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

तुम इस समय क्या करोगे? - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

कर्मकरौ कार्य कुरुताम्। - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

जनाः कर्मणि लग्नाः स्युः।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

तुम्हें विज्ञान पढ़ना चाहिए।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

छात्रों को कर्तव्यनिष्ठ होना चाहिए।- ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×