मराठी

अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत – हम दोनों ने खीर बनाई।- ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

हम दोनों ने खीर बनाई।- ______

एका वाक्यात उत्तर

उत्तर

आवाम् क्षीरान्नम् अपचाव।

shaalaa.com
रचनानुवाद:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5: रचनानुवादः - अभ्यासः 2 [पृष्ठ ५१]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
पाठ 5 रचनानुवादः
अभ्यासः 2 | Q 2. (xiii) | पृष्ठ ५१

संबंधित प्रश्‍न

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

यूयं प्रहसनं पश्यथ? - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

लता गीतं गायति।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

दो बन्दर कूदते हैं।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

दो लड़कियाँ नाचती हैं।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

महिलाएँ बातचीत करती हैं। - ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

तुम लोग व्यर्थ समय बिताते हो।-______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

सिंहः अगर्जत्। - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

युवां कार्यम् अकुरुतम् ।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

आवाम् भोजनम् अपचाव - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

आवाम् ग्रामम् अगच्छाव - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

माता ने बच्चे को प्यार किया।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

छात्रा ने कविता सुनाई।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

दाता याचकाय धनं दास्यति - ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

स्थपतिः भवन निर्मास्यति।- ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

पत्रवाहकः पत्राणि प्रेषयिष्यति।- ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

यूयं पादपान् सेक्ष्यथ।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

तुम फल ले जाओगे।- ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

सभी स्त्रियाँ भय त्यागें।- ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

श्रमिकः पाषाणं त्रोटयेत् ।


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

नद्यौ वहेताम्।- ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×