Advertisements
Advertisements
प्रश्न
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
हम दोनों ने खीर बनाई।- ______
उत्तर
आवाम् क्षीरान्नम् अपचाव।
APPEARS IN
संबंधित प्रश्न
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
यूयं प्रहसनं पश्यथ? - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
लता गीतं गायति।- ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
दो बन्दर कूदते हैं।- ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
दो लड़कियाँ नाचती हैं।- ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
महिलाएँ बातचीत करती हैं। - ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
तुम लोग व्यर्थ समय बिताते हो।-______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
सिंहः अगर्जत्। - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
युवां कार्यम् अकुरुतम् ।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
आवाम् भोजनम् अपचाव - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
आवाम् ग्रामम् अगच्छाव - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
माता ने बच्चे को प्यार किया।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
छात्रा ने कविता सुनाई।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
दाता याचकाय धनं दास्यति - ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
स्थपतिः भवन निर्मास्यति।- ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
पत्रवाहकः पत्राणि प्रेषयिष्यति।- ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
यूयं पादपान् सेक्ष्यथ।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
तुम फल ले जाओगे।- ______
अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –
सभी स्त्रियाँ भय त्यागें।- ______
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
श्रमिकः पाषाणं त्रोटयेत् ।
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
नद्यौ वहेताम्।- ______