हिंदी

अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत – माता ने गीता सुनाई।- ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

माता ने गीता सुनाई।- ______

एक पंक्ति में उत्तर

उत्तर

माता गीताम् अशृणोत्।

shaalaa.com
रचनानुवाद:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: रचनानुवादः - अभ्यासः 2 [पृष्ठ ५१]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 5 रचनानुवादः
अभ्यासः 2 | Q 2. (v) | पृष्ठ ५१

संबंधित प्रश्न

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

अहं लेख लिखामि  - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

बालिका: अभ्यासं कुर्वन्ति।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

दो लड़कियाँ नाचती हैं।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

हम दोनों गृहकार्य करते हैं।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

हम लोग स्वाध्याय करते हैं।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

युवानः अक्रीडन्।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

दाता याचकाय धनं दास्यति - ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

अहं कथां श्रोष्यामि।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

मैं चित्र देखुंगा - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत

तुम लोग प्रश्न पूछोगे।- ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

देशभक्त देश की रक्षा करें।- ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

तुम घर जाओ। - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

वृद्धः विश्राम करोतु।- ______


उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –

यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि

सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु

यूयं पादकन्दुकं क्रीडथ।- ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

कविः काव्यं कुर्यात्।- ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

त्वं लेखनी यच्छेः ।- ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

युवां समाधानं वदंतम् ।- ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

आवां जलम् आनयेव।- ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

वयं गृहकार्य कुर्याम। - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

‘छात्रों को कर्तव्यनिष्ठ होना चाहिए।-______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×