Advertisements
Advertisements
प्रश्न
उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –
यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि
सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु
यूयं पादकन्दुकं क्रीडथ।- ______
उत्तर
यूयं पावकन्दुकं क्रीडत।
APPEARS IN
संबंधित प्रश्न
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –
अहं लेख लिखामि - ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
लोग काम करते हैं।- ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
हम लोग स्वाध्याय करते हैं।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
आवाम् ग्रामम् अगच्छाव - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
वयम् चलचित्रम् अपश्याम् । - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
दो छात्र पाठ याद करते हैं। - ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
स्थपतिः भवन निर्मास्यति।- ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
आवां शाटिकां क्रेष्याव।- ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
वयं क्रीडिष्यामः।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
मैं चित्र देखुंगा - ______
अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत-
शिष्य आचार्य को प्रणाम करें।- ______
अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –
सभी नृत्यांगनाएँ नृत्य करें।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
अहं पाठं स्मराणि।- ______
उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –
यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि
सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु
वयम् अत्र उपदिशामः।- ______
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
बालिकाः चित्रं रचयेयुः।- ______
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
वयं गृहकार्य कुर्याम। - ______
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
वयं गृहकार्य कुर्याम। - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
चिकित्सकों को ज्ञानी होना चाहिए। - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
‘छात्रों को कर्तव्यनिष्ठ होना चाहिए।-______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
मुझे पाठ याद करना चाहिए। – ______