हिंदी

अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत – हम दोनों गृहकार्य करते हैं।- ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

हम दोनों गृहकार्य करते हैं।- ______

एक पंक्ति में उत्तर

उत्तर

आवाम् गृहकार्य कुर्वः।

shaalaa.com
रचनानुवाद:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: रचनानुवादः - अभ्यासः 1 [पृष्ठ ४८]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 5 रचनानुवादः
अभ्यासः 1 | Q 2. (xvii) | पृष्ठ ४८

संबंधित प्रश्न

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

यूयं प्रहसनं पश्यथ? - ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

दो बन्दर कूदते हैं।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

तुम क्या करते हो? - ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

हम दोनों बातें करते हैं।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

वानरौ अकूर्दताम् । - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

वयम् चलचित्रम् अपश्याम् । - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

क्या तुमने काम समाप्त किया? - ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

क्षुधार्ताः रोटिका खादिष्यन्ति।- ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

वृक्षाः फलिष्यन्ति।- ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

वयं क्रीडिष्यामः।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत

तुम लोग प्रश्न पूछोगे।- ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

दो बालिकाएँ गीत सुनें। - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

कर्मकरौ कार्य कुरुताम्। - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

त्वं विषयम् अवगच्छ।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

युवां महापुरुषं नमतम्।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

यूयं इत: धावथ।- ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

नद्यौ वहेताम्।- ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

आवां जलम् आनयेव।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

न्यायाधीश को न्याय करना चाहिए।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत -

छात्रों ने पाठ पढ़ा - ____________


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×