हिंदी

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत – यूयं इत: धावथ।- ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

यूयं इत: धावथ।- ______

एक पंक्ति में उत्तर

उत्तर

हिंदीभाषया : तुम सब यहाँ से दौड़ो।

आंग्लाभाषया : You all run from here.

shaalaa.com
रचनानुवाद:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: रचनानुवादः - अभ्यासः 4 [पृष्ठ ५५]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 5 रचनानुवादः
अभ्यासः 4 | Q 2. (vi) | पृष्ठ ५५

संबंधित प्रश्न

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

वयं भोजनं पचामः - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

नृत्यांगनाः नृत्यन्ति।-  ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

दो बैल चरते हैं। - ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

तुम क्या करते हो? - ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

तुम लोग व्यर्थ समय बिताते हो।-______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

अजौ अचरताम् । - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

युवानः अक्रीडन्।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

आवाम् भोजनम् अपचाव - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

हम लोगों ने विज्ञान पढ़ा।- ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

पत्रवाहकः पत्राणि प्रेषयिष्यति।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

वे दोनों चलचित्र देखेंगे।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

तुम फल ले जाओगे।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

पिता धन भेजेंगे।- ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

दो बालिकाएँ गीत सुनें। - ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

सभी नृत्यांगनाएँ नृत्य करें।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

युवां महापुरुषं नमतम्।- ______


उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –

यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि

सः गीतं गायति – सः गीत गायतु
बालको तरतः – बालको तरताम्
शिष्या नमन्ति – शिष्याः नमन्तु

आवां जल्पावः।- ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

बालिकाः चित्रं रचयेयुः।- ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

आवां जलम् आनयेव।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

‘छात्रों को कर्तव्यनिष्ठ होना चाहिए।-______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×