Advertisements
Advertisements
प्रश्न
अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
सैनिकः देशं रक्षेत्।- ______
उत्तर
हिंदीभाषया : सैनिक को देश की रक्षा करनी चाहिए।
आंग्लाभाषया : The soldier should protect the country.
APPEARS IN
संबंधित प्रश्न
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
वृद्धजन धीरे-धीरे चलते हैं।- ______
अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
महिलाएँ बातचीत करती हैं। - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
अजौ अचरताम् । - ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
युवां कार्यम् अकुरुतम् ।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
आवाम् भोजनम् अपचाव - ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
वृक्षाः फलिष्यन्ति।- ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
गायकाः गीतानि गास्यन्ति।- ______
अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –
आलोचकाः निन्दयिष्यन्ति।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
वे लोग गीत गाएँगी।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
माली पौधों को जल से सींचेंगे - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
तुम इस समय क्या करोगे? - ______
अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –
दो बालिकाएँ गीत सुनें। - ______
अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –
सभी स्त्रियाँ भय त्यागें।- ______
अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –
तुम घर जाओ। - ______
अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –
मैं भी दौडूँ।- ______
अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –
यूयं इत: धावथ।- ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
मुझे अपने भविष्य की चिंता करनी चाहिए। - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
‘छात्रों को कर्तव्यनिष्ठ होना चाहिए।-______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –
समय पर भोजन करना चाहिए। - ______
अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत -
छात्रों ने पाठ पढ़ा - ____________