हिंदी

अधोलिखितानां पदानां वर्णविच्छेदं कृरुत - भित्तिकम् = ? - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितानां पदानां वर्णविच्छेदं कृरुत -

भित्तिकम् = ? 

एक पंक्ति में उत्तर

उत्तर

भित्तिकम् = भ् + इ + त् + त् + इ + क् + अ + म्

shaalaa.com
शब्दपरिचयः 3
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 3: शब्द्परिचयः 3 - अभ्यासः [पृष्ठ २०]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 3 शब्द्परिचयः 3
अभ्यासः | Q 2. (ख) 3. | पृष्ठ २०

संबंधित प्रश्न

 चित्राणि दृष्ट्वा पदानि उच्चारयत।

______ ______ ______
______ ______ ______
______ ______ ______

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

प् + अ + र् + ण् + अ + म् = ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

ख् + अ + न् + इ + त् + र् + अ + म् = ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

प् + ओ + ष् + अ + क् + आ + ण् + इ =  ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

क् + अ + ङ् + क् + अ + त् + अ + म् = ? 


अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-

व्यजनम् = ?


अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-

नूतनानि = ? 


अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-

वातायनम् = ?


चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्रं दृष्ट्वा उत्तरं लिखत-

एते के स्तः?


चित्रं दृष्ट्वा उत्तरं लिखत-

बालिकाः किं कुर्वन्ति?


निर्देशानुसारं वाक्यानि रचयत −

एते पर्णे स्तः। (बहुवचने)


निर्देशानुसारं वाक्यानि रचयत −

मयूरः नृत्यति। (बहुवचने) 


निर्देशानुसारं वाक्यानि रचयत 

एतानि यानानि। (द्विवचने)


निर्देशानुसारं वाक्यानि रचयत −

नारिकेलं पतति। (द्विवचने)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×