Advertisements
Advertisements
प्रश्न
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
ख् + अ + न् + इ + त् + र् + अ + म् = ?
उत्तर
ख् + अ + न् + इ + त् + र् + अ + म् = खनित्रम्
APPEARS IN
संबंधित प्रश्न
चित्राणि दृष्ट्वा पदानि उच्चारयत।
![]() |
![]() |
![]() |
______ | ______ | ______ |
![]() |
![]() |
![]() |
______ | ______ | ______ |
![]() |
![]() |
![]() |
______ | ______ | ______ |
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
प् + अ + र् + ण् + अ + म् = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
क् + अ + ङ् + क् + अ + त् + अ + म् = ?
अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
व्यजनम् = ?
अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
नूतनानि = ?
अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
वातायनम् = ?
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्रं दृष्ट्वा उत्तरं लिखत-
किं पतति?
चित्रं दृष्ट्वा उत्तरं लिखत-
मयूरौ किं कुरुतः?
चित्रं दृष्ट्वा उत्तरं लिखत-
एते के स्तः?
निर्देशानुसारं वाक्यानि रचयत −
मयूरः नृत्यति। (बहुवचने)
निर्देशानुसारं वाक्यानि रचयत
एतानि यानानि। (द्विवचने)
निर्देशानुसारं वाक्यानि रचयत −
छात्रे लिखतः।(बहुवचने)
निर्देशानुसारं वाक्यानि रचयत −
नारिकेलं पतति। (द्विवचने)
उचितपदानि संयोज्य वाक्यानि रचयत-
कोकिले | विकसति |
पवनः | नृत्यन्ति |
पुष्पम् | उत्पतति |
खगः | वहति |
मयूराः | गर्जन्ति |
सिंहाः | कूजतः |