हिंदी

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत- ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______
एक शब्द/वाक्यांश उत्तर

उत्तर

करवस्त्राणि
shaalaa.com
शब्दपरिचयः 3
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 3: शब्द्परिचयः 3 - अभ्यासः [पृष्ठ २०]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 6
अध्याय 3 शब्द्परिचयः 3
अभ्यासः | Q 3. (घ) | पृष्ठ २०

संबंधित प्रश्न

उच्चारणं कुरुत।

फलम् गृहम् पात्रम् पुष्पम्
द्वारम् विमानम् कमलम् पुस्तकम्
सूत्रम् छत्रम् भवनम् जलम्

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

प् + अ + र् + ण् + अ + म् = ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

प् + उ + र् + आ + ण् + आ + न् + इ = ? 


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

प् + ओ + ष् + अ + क् + आ + ण् + इ =  ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

क् + अ + ङ् + क् + अ + त् + अ + म् = ? 


अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-

व्यजनम् = ?


अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-

नूतनानि = ? 


अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-

वातायनम् = ?


अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-

उपनेत्रम्  = 


चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्रं दृष्ट्वा उत्तरं लिखत-

किं पतति?


चित्रं दृष्ट्वा उत्तरं लिखत-

मयूरौ किं कुरुतः?


चित्रं दृष्ट्वा उत्तरं लिखत-

बालिकाः किं कुर्वन्ति?


चित्रं दृष्ट्वा उत्तरं लिखत-

कानि विकसन्ति?


निर्देशानुसारं वाक्यानि रचयत −

मयूरः नृत्यति। (बहुवचने) 


निर्देशानुसारं वाक्यानि रचयत 

एतानि यानानि। (द्विवचने)


निर्देशानुसारं वाक्यानि रचयत − 

छात्रे लिखतः।(बहुवचने)


निर्देशानुसारं वाक्यानि रचयत −

नारिकेलं पतति। (द्विवचने)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×