Advertisements
Advertisements
प्रश्न
अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
उपनेत्रम् =
उत्तर
उपनेत्रम् = उ + प् + अ + न + ए + त् + र् + अ + म्
APPEARS IN
संबंधित प्रश्न
चित्राणि दृष्ट्वा पदानि उच्चारयत।
![]() |
![]() |
![]() |
______ | ______ | ______ |
![]() |
![]() |
![]() |
______ | ______ | ______ |
![]() |
![]() |
![]() |
______ | ______ | ______ |
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
प् + अ + र् + ण् + अ + म् = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
ख् + अ + न् + इ + त् + र् + अ + म् = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
प् + ओ + ष् + अ + क् + आ + ण् + इ = ?
अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
व्यजनम् = ?
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्रं दृष्ट्वा उत्तरं लिखत-
किं पतति?
चित्रं दृष्ट्वा उत्तरं लिखत-
मयूरौ किं कुरुतः?
चित्रं दृष्ट्वा उत्तरं लिखत-
एते के स्तः?
चित्रं दृष्ट्वा उत्तरं लिखत-
कानि विकसन्ति?
निर्देशानुसारं वाक्यानि रचयत −
एते पर्णे स्तः। (बहुवचने)
निर्देशानुसारं वाक्यानि रचयत −
मयूरः नृत्यति। (बहुवचने)
निर्देशानुसारं वाक्यानि रचयत
एतानि यानानि। (द्विवचने)
निर्देशानुसारं वाक्यानि रचयत −
छात्रे लिखतः।(बहुवचने)
निर्देशानुसारं वाक्यानि रचयत −
नारिकेलं पतति। (द्विवचने)