English

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत- ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______
One Word/Term Answer

Solution

करवस्त्राणि
shaalaa.com
शब्दपरिचयः 3
  Is there an error in this question or solution?
Chapter 3: शब्द्परिचयः 3 - अभ्यासः [Page 20]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 3 शब्द्परिचयः 3
अभ्यासः | Q 3. (घ) | Page 20

RELATED QUESTIONS

 चित्राणि दृष्ट्वा पदानि उच्चारयत।

______ ______ ______
______ ______ ______
______ ______ ______

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

प् + अ + र् + ण् + अ + म् = ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

ख् + अ + न् + इ + त् + र् + अ + म् = ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

प् + उ + र् + आ + ण् + आ + न् + इ = ? 


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

प् + ओ + ष् + अ + क् + आ + ण् + इ =  ?


अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-

पुस्तकम् = ? 


अधोलिखितानां पदानां वर्णविच्छेदं कृरुत -

भित्तिकम् = ? 


अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-

नूतनानि = ? 


अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-

वातायनम् = ?


चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
 

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्रं दृष्ट्वा उत्तरं लिखत-

एते के स्तः?


चित्रं दृष्ट्वा उत्तरं लिखत-

बालिकाः किं कुर्वन्ति?


निर्देशानुसारं वाक्यानि रचयत − 

छात्रे लिखतः।(बहुवचने)


उचितपदानि संयोज्य वाक्यानि रचयत-

कोकिले विकसति
पवनः नृत्यन्ति
पुष्पम् उत्पतति
खगः वहति
मयूराः गर्जन्ति
सिंहाः कूजतः

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×