English

अधोलिखितानां पदानां वर्णविच्छेदं कृरुत- नूतनानि = ? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-

नूतनानि = ? 

One Line Answer

Solution

नूतनानि = न् + ऊ + त् + अ + न् + आ + न् + इ

shaalaa.com
शब्दपरिचयः 3
  Is there an error in this question or solution?
Chapter 3: शब्द्परिचयः 3 - अभ्यासः [Page 20]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 3 शब्द्परिचयः 3
अभ्यासः | Q 2. (ख) 4. | Page 20

RELATED QUESTIONS

उच्चारणं कुरुत।

फलम् गृहम् पात्रम् पुष्पम्
द्वारम् विमानम् कमलम् पुस्तकम्
सूत्रम् छत्रम् भवनम् जलम्

 चित्राणि दृष्ट्वा पदानि उच्चारयत।

______ ______ ______
______ ______ ______
______ ______ ______

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

ख् + अ + न् + इ + त् + र् + अ + म् = ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

प् + उ + र् + आ + ण् + आ + न् + इ = ? 


अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-

पुस्तकम् = ? 


अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-

वातायनम् = ?


अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-

उपनेत्रम्  = 


चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
 

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्रं दृष्ट्वा उत्तरं लिखत-

किं पतति?


चित्रं दृष्ट्वा उत्तरं लिखत-

मयूरौ किं कुरुतः?


चित्रं दृष्ट्वा उत्तरं लिखत-

बालिकाः किं कुर्वन्ति?


चित्रं दृष्ट्वा उत्तरं लिखत-

कानि विकसन्ति?


निर्देशानुसारं वाक्यानि रचयत −

एते पर्णे स्तः। (बहुवचने)


निर्देशानुसारं वाक्यानि रचयत −

मयूरः नृत्यति। (बहुवचने) 


निर्देशानुसारं वाक्यानि रचयत 

एतानि यानानि। (द्विवचने)


निर्देशानुसारं वाक्यानि रचयत −

नारिकेलं पतति। (द्विवचने)


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×