English

अधोलिखितानां पदानां वर्णविच्छेदं कृरुत- वातायनम् = ? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-

वातायनम् = ?

One Line Answer

Solution

वातायनम् = व् + आ + त् + आ + य् + अ + न् + अ + म्

shaalaa.com
शब्दपरिचयः 3
  Is there an error in this question or solution?
Chapter 3: शब्द्परिचयः 3 - अभ्यासः [Page 20]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 3 शब्द्परिचयः 3
अभ्यासः | Q 2. (ख) 5. | Page 20

RELATED QUESTIONS

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

प् + अ + र् + ण् + अ + म् = ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

ख् + अ + न् + इ + त् + र् + अ + म् = ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

प् + उ + र् + आ + ण् + आ + न् + इ = ? 


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

प् + ओ + ष् + अ + क् + आ + ण् + इ =  ?


वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

क् + अ + ङ् + क् + अ + त् + अ + म् = ? 


अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-

पुस्तकम् = ? 


अधोलिखितानां पदानां वर्णविच्छेदं कृरुत -

भित्तिकम् = ? 


अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-

उपनेत्रम्  = 


चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्रं दृष्ट्वा उत्तरं लिखत-

किं पतति?


चित्रं दृष्ट्वा उत्तरं लिखत-

मयूरौ किं कुरुतः?


चित्रं दृष्ट्वा उत्तरं लिखत-

कानि विकसन्ति?


निर्देशानुसारं वाक्यानि रचयत −

एते पर्णे स्तः। (बहुवचने)


निर्देशानुसारं वाक्यानि रचयत 

एतानि यानानि। (द्विवचने)


उचितपदानि संयोज्य वाक्यानि रचयत-

कोकिले विकसति
पवनः नृत्यन्ति
पुष्पम् उत्पतति
खगः वहति
मयूराः गर्जन्ति
सिंहाः कूजतः

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×