Advertisements
Advertisements
Question
चित्रं दृष्ट्वा उत्तरं लिखत-
मयूरौ किं कुरुतः?
Solution
मयूरौ नृत्यतः।
APPEARS IN
RELATED QUESTIONS
चित्राणि दृष्ट्वा पदानि उच्चारयत।
![]() |
![]() |
![]() |
______ | ______ | ______ |
![]() |
![]() |
![]() |
______ | ______ | ______ |
![]() |
![]() |
![]() |
______ | ______ | ______ |
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
प् + उ + र् + आ + ण् + आ + न् + इ = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
क् + अ + ङ् + क् + अ + त् + अ + म् = ?
अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
व्यजनम् = ?
अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
पुस्तकम् = ?
अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
वातायनम् = ?
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्रं दृष्ट्वा उत्तरं लिखत-
किं पतति?
चित्रं दृष्ट्वा उत्तरं लिखत-
एते के स्तः?
चित्रं दृष्ट्वा उत्तरं लिखत-
बालिकाः किं कुर्वन्ति?
चित्रं दृष्ट्वा उत्तरं लिखत-
कानि विकसन्ति?
निर्देशानुसारं वाक्यानि रचयत −
मयूरः नृत्यति। (बहुवचने)
निर्देशानुसारं वाक्यानि रचयत −
छात्रे लिखतः।(बहुवचने)