Advertisements
Advertisements
Question
अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
व्यजनम् = ?
Solution
व्यजनम् = व् + य् + अ + ज् + अ + न् + अ + म्
APPEARS IN
RELATED QUESTIONS
उच्चारणं कुरुत।
फलम् | गृहम् | पात्रम् | पुष्पम् |
द्वारम् | विमानम् | कमलम् | पुस्तकम् |
सूत्रम् | छत्रम् | भवनम् | जलम् |
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
प् + अ + र् + ण् + अ + म् = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
प् + ओ + ष् + अ + क् + आ + ण् + इ = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
क् + अ + ङ् + क् + अ + त् + अ + म् = ?
अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
पुस्तकम् = ?
अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
नूतनानि = ?
अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
वातायनम् = ?
अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
उपनेत्रम् =
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्रं दृष्ट्वा उत्तरं लिखत-
किं पतति?
चित्रं दृष्ट्वा उत्तरं लिखत-
मयूरौ किं कुरुतः?
चित्रं दृष्ट्वा उत्तरं लिखत-
बालिकाः किं कुर्वन्ति?
चित्रं दृष्ट्वा उत्तरं लिखत-
कानि विकसन्ति?
निर्देशानुसारं वाक्यानि रचयत −
एते पर्णे स्तः। (बहुवचने)
निर्देशानुसारं वाक्यानि रचयत
एतानि यानानि। (द्विवचने)