Advertisements
Advertisements
Question
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
Solution
![]() |
पर्णम् |
APPEARS IN
RELATED QUESTIONS
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
प् + अ + र् + ण् + अ + म् = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
ख् + अ + न् + इ + त् + र् + अ + म् = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
प् + उ + र् + आ + ण् + आ + न् + इ = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
प् + ओ + ष् + अ + क् + आ + ण् + इ = ?
वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
क् + अ + ङ् + क् + अ + त् + अ + म् = ?
अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
पुस्तकम् = ?
अधोलिखितानां पदानां वर्णविच्छेदं कृरुत -
भित्तिकम् = ?
अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
नूतनानि = ?
अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
वातायनम् = ?
अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-
उपनेत्रम् =
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
![]() |
______ |
चित्रं दृष्ट्वा उत्तरं लिखत-
मयूरौ किं कुरुतः?
चित्रं दृष्ट्वा उत्तरं लिखत-
एते के स्तः?
चित्रं दृष्ट्वा उत्तरं लिखत-
बालिकाः किं कुर्वन्ति?
चित्रं दृष्ट्वा उत्तरं लिखत-
कानि विकसन्ति?