English

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत- ख् + अ + न् + इ + त् + र् + अ + म् = ? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-

ख् + अ + न् + इ + त् + र् + अ + म् = ?

One Word/Term Answer

Solution

ख् + अ + न् + इ + त् + र् + अ + म् = खनित्रम्

shaalaa.com
शब्दपरिचयः 3
  Is there an error in this question or solution?
Chapter 3: शब्द्परिचयः 3 - अभ्यासः [Page 19]

APPEARS IN

NCERT Sanskrit - Ruchira Class 6
Chapter 3 शब्द्परिचयः 3
अभ्यासः | Q 2. (क) 2. | Page 19

RELATED QUESTIONS

 चित्राणि दृष्ट्वा पदानि उच्चारयत।

______ ______ ______
______ ______ ______
______ ______ ______

अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-

व्यजनम् = ?


अधोलिखितानां पदानां वर्णविच्छेदं कृरुत -

भित्तिकम् = ? 


अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-

नूतनानि = ? 


अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-

वातायनम् = ?


अधोलिखितानां पदानां वर्णविच्छेदं कृरुत-

उपनेत्रम्  = 


चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-
 

______

चित्राणि दृष्ट्वा संस्कृतपदानि लिखत-

______

चित्रं दृष्ट्वा उत्तरं लिखत-

मयूरौ किं कुरुतः?


चित्रं दृष्ट्वा उत्तरं लिखत-

बालिकाः किं कुर्वन्ति?


चित्रं दृष्ट्वा उत्तरं लिखत-

कानि विकसन्ति?


निर्देशानुसारं वाक्यानि रचयत −

एते पर्णे स्तः। (बहुवचने)


निर्देशानुसारं वाक्यानि रचयत −

मयूरः नृत्यति। (बहुवचने) 


निर्देशानुसारं वाक्यानि रचयत − 

छात्रे लिखतः।(बहुवचने)


निर्देशानुसारं वाक्यानि रचयत −

नारिकेलं पतति। (द्विवचने)


उचितपदानि संयोज्य वाक्यानि रचयत-

कोकिले विकसति
पवनः नृत्यन्ति
पुष्पम् उत्पतति
खगः वहति
मयूराः गर्जन्ति
सिंहाः कूजतः

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×