हिंदी

अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत – शिशु ने दूध पीया।- ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

शिशु ने दूध पीया।- ______

एक पंक्ति में उत्तर

उत्तर

शिशुः दुग्धम् अपिबत्।

shaalaa.com
रचनानुवाद:
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: रचनानुवादः - अभ्यासः 2 [पृष्ठ ५१]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 9
अध्याय 5 रचनानुवादः
अभ्यासः 2 | Q 2. (ii) | पृष्ठ ५१

संबंधित प्रश्न

अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

वयं वाराणसीं गच्छामः - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

युवा किम् कुरुथः? - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

यूयं प्रहसनं पश्यथ? - ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

रमेशः कथां शृणोति।


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लाभाषया स्वभाषया वा अनुवाद कुरुत –

नृत्यांगनाः नृत्यन्ति।-  ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

लोग काम करते हैं।- ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

तुम पाठ याद करते हो। - ______


अधोलिखिताना वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

तुम लोग व्यर्थ समय बिताते हो।-______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

गजा: अचलन् ।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

युवां कार्यम् अकुरुतम् ।- ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

त्वं दुग्धं पास्यसि - ______


अधोलिखिताना वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

यूयं पादपान् सेक्ष्यथ।- ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

सभी स्त्रियाँ भय त्यागें।- ______


अधोलिखितान वाक्यानां संस्कृतभाषया अनुवाद कुरुत –

देशभक्त देश की रक्षा करें।- ______


अधोलिखितानां वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवादं कुरुत –

संगीतज्ञाः गायन्तु ।


उदाहरणानुमनुसृत्य वर्तमानकालस्य वाक्यानाम् आज्ञार्थकवाक्ये परिवर्तन कुरुत –

यथा – वर्तमानकालिकवाक्यानि आज्ञार्थकवाक्यानि

सः गीतं गायति ।– सः गीत गायतु।

बालको तरतः। – बालको तरताम्।

शिष्या नमन्ति ।– शिष्याः नमन्तु।

त्वं धनं प्रेषयसि । - ______


अधोलिखितवा वाक्यानां हिंदीभाषया आंग्लभाषया स्वभाषया वा अनुवाद कुरुत –

स्त्रियः भोजनं पचेयुः।- ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

मुझे अपने भविष्य की चिंता करनी चाहिए। - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

चिकित्सकों को ज्ञानी होना चाहिए। - ______


अधोलिखितानां वाक्यानां संस्कृतभाषया अनुवादं कुरुत –

‘छात्रों को कर्तव्यनिष्ठ होना चाहिए।-______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×