हिंदी

अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति- कः/का कं/कां कल्याणं भवतु ते। ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-

  कः/का कं/कां
कल्याणं भवतु ते। ______ ______
रिक्त स्थान भरें

उत्तर

  कः/का कं/कां
कल्याणं भवतु ते। व्याघ्रः व्याधम्
shaalaa.com
कण्टकेनैव कण्टकम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: कण्टकेनैव कण्टकम् - अभ्यासः [पृष्ठ ३१]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 5 कण्टकेनैव कण्टकम्
अभ्यासः | Q 3.(क) | पृष्ठ ३१

संबंधित प्रश्न

कस्मै किमपि अकार्यं न भवति।


जलं पीत्वा व्याघ्रः किम् अवदत्?


अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-

  कः/का कं/कां
 जनाः मयि स्नानं कुर्वन्ति। ______ ______

अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-

  कः/का कं/कां
सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय। ______ ______

रेखांकित पदमाधृत्य प्रश्ननिर्माण–

व्याध: व्याघ्रं जालात् बहिः निरसारयत्।


रेखांकित पदमाधृत्य प्रश्ननिर्माण–

चञ्चलः वृक्षम् उपगम्य अपृच्छत्।


रेखांकित पदमाधृत्य प्रश्ननिर्माण–

मानवाः वृक्षाणां छायायां विरमन्ति।


रेखांकित पदमाधृत्य प्रश्ननिर्माण–

व्याघ्रः नद्याः जलेन व्याधस्य पिपासामशमयत्।


यथानिर्देशमुत्तरत-

सः लोमशिकायै सर्वां कथां न्यवेदयत् - अस्मिन् वाक्ये विशेषणपदं किम्?


यथानिर्देशमुत्तरत–

अहं त्वत्कृते धर्मम् आचरितवान् – अत्र अहम् इति सर्वनामपदं कस्मै प्रयुक्तम्?


यथानिर्देशमुत्तरत–

सर्वः स्वार्थं समीहते’, अस्मिन् वाक्ये कर्तृपदं किम्?


यथानिर्देशमुत्तरत–

सा सहसा चञ्चलमुपसृत्य कथयति – वाक्यात् एकम् अव्ययपदं चित्वा लिखत।


उदाहरणानुसारं रिक्तस्थानानि पूरयत–

  एकवचनम् द्विवचनम् बहुवचनम्
यथा-मातृ (प्रथमा) माता मातरौ मातरः
स्वसृ (प्रथमा) ______ ______ ______

उदाहरणानुसारं रिक्तस्थानानि पूरयत–

  एकवचनम् द्विवचनम् बहुवचनम्
यथा-स्वसृ (सप्तमी) स्वसरि स्वस्रो: स्वसृषु
 मातृ (सप्तमी) ______ ______ ______

धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
करणीय = ______ + ______

धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
खादितुम् = ______ + ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×