हिंदी

उदाहरणानुसारं रिक्तस्थानानि पूरयत– एकवचनम् द्विवचनम् बहुवचनम् स्वसृ (सप्तमी) स्वसरि स्वस्रो: स्वसृषु मातृ (सप्तमी) ______ ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

उदाहरणानुसारं रिक्तस्थानानि पूरयत–

  एकवचनम् द्विवचनम् बहुवचनम्
यथा-स्वसृ (सप्तमी) स्वसरि स्वस्रो: स्वसृषु
 मातृ (सप्तमी) ______ ______ ______
रिक्त स्थान भरें

उत्तर

  एकवचनम् द्विवचनम् बहुवचनम्
 मातृ (सप्तमी) मातरि मात्रोः मातृषु
shaalaa.com
कण्टकेनैव कण्टकम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: कण्टकेनैव कण्टकम् - अभ्यासः [पृष्ठ ३२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 5 कण्टकेनैव कण्टकम्
अभ्यासः | Q 7.(अ) 3. | पृष्ठ ३२

संबंधित प्रश्न

चञ्चल: व्याघ्रं कुत्र दृष्टवान्?


कस्मै किमपि अकार्यं न भवति।


बदरी-गुल्मानां पृष्ठे का निलीना आसीत्?


निःसहायो व्याध: किमयाचत?


चञ्चलेन वने किं कृतम्?


व्याघ्रस्य पिपासा कथं शान्ता अभवत्?


जलं पीत्वा व्याघ्रः किम् अवदत्?


चञ्चलः ‘मातृस्वसः!’ इति कां सम्बोधितवान्?


जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याध: किम् अकरोत्?


अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-

  कः/का कं/कां
यत्र कुत्रापि छेदनं कुर्वन्ति। ______ ______

रेखांकित पदमाधृत्य प्रश्ननिर्माण–

व्याध: व्याघ्रं जालात् बहिः निरसारयत्।


रेखांकित पदमाधृत्य प्रश्ननिर्माण–

मानवाः वृक्षाणां छायायां विरमन्ति।


रेखांकित पदमाधृत्य प्रश्ननिर्माण–

व्याघ्रः लोमशिकायै निखिलां कथां न्यवेदयत्।


रेखांकित पदमाधृत्य प्रश्ननिर्माण–

व्याघ्रः नद्याः जलेन व्याधस्य पिपासामशमयत्।


यथानिर्देशमुत्तरत–

सर्वः स्वार्थं समीहते’, अस्मिन् वाक्ये कर्तृपदं किम्?


यथानिर्देशमुत्तरत–

‘का वार्ता? माम् अपि विज्ञापय’ – अस्मिन् वाक्ये क्रियापदं किम्? क्रियापदस्य पदपरिचयमपि लिखतः।


उदाहरणानुसारं रिक्तस्थानानि पूरयत–

  एकवचनम् द्विवचनम् बहुवचनम्
यथा-मातृ (प्रथमा) माता मातरौ मातरः
स्वसृ (प्रथमा) ______ ______ ______

धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
गन्तुम् = ______ + ______

धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
कृत्वा = ______ + ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×