हिंदी

यथानिर्देशमुत्तरत– ‘का वार्ता? माम् अपि विज्ञापय’ – अस्मिन् वाक्ये क्रियापदं किम्? क्रियापदस्य पदपरिचयमपि लिखतः। - Sanskrit (संस्कृत)

Advertisements
Advertisements

प्रश्न

यथानिर्देशमुत्तरत–

‘का वार्ता? माम् अपि विज्ञापय’ – अस्मिन् वाक्ये क्रियापदं किम्? क्रियापदस्य पदपरिचयमपि लिखतः।

एक पंक्ति में उत्तर

उत्तर

’का वार्ता? माम् अपि विज्ञापय’ – अस्मिन् वाक्ये क्रियापदं भवति विज्ञापय इति। तथाहि विपूर्वकात् भ्वादिगणीयात् ज्ञाधातोः णिचि लोटि मध्यमपुरुषैकवचने विज्ञापय इति रूपम्।

shaalaa.com
कण्टकेनैव कण्टकम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 5: कण्टकेनैव कण्टकम् - अभ्यासः [पृष्ठ ३२]

APPEARS IN

एनसीईआरटी Sanskrit - Ruchira Class 8
अध्याय 5 कण्टकेनैव कण्टकम्
अभ्यासः | Q 6.(ङ) | पृष्ठ ३२

संबंधित प्रश्न

व्याधस्य नाम किम् आसीत्?


निःसहायो व्याध: किमयाचत?


चञ्चलेन वने किं कृतम्?


व्याघ्रस्य पिपासा कथं शान्ता अभवत्?


जलं पीत्वा व्याघ्रः किम् अवदत्?


चञ्चलः ‘मातृस्वसः!’ इति कां सम्बोधितवान्?


जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याध: किम् अकरोत्?


अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-

  कः/का कं/कां
 जनाः मयि स्नानं कुर्वन्ति। ______ ______

रेखांकित पदमाधृत्य प्रश्ननिर्माण–

व्याध: व्याघ्रं जालात् बहिः निरसारयत्।


रेखांकित पदमाधृत्य प्रश्ननिर्माण–

व्याघ्रः लोमशिकायै निखिलां कथां न्यवेदयत्।


यथानिर्देशमुत्तरत–

अहं त्वत्कृते धर्मम् आचरितवान् – अत्र अहम् इति सर्वनामपदं कस्मै प्रयुक्तम्?


यथानिर्देशमुत्तरत–

सर्वः स्वार्थं समीहते’, अस्मिन् वाक्ये कर्तृपदं किम्?


उदाहरणानुसारं रिक्तस्थानानि पूरयत–

  एकवचनम् द्विवचनम् बहुवचनम्
यथा - मातृ (तृतीया) मात्रा मातृभ्याम् मातृभिः
स्वसृ (तृतीया) ______ ______ ______

उदाहरणानुसारं रिक्तस्थानानि पूरयत–

  एकवचनम् द्विवचनम् बहुवचनम्
यथा-स्वसृ (षष्ठी) स्वसुः स्वस्रो: स्वसणाम्
मातृ (षष्ठी) ______ ______ ______

धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
गन्तुम् = ______ + ______

धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
पातुम् = ______ + ______

धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
कृत्वा = ______ + ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×