English

उदाहरणानुसारं रिक्तस्थानानि पूरयत– एकवचनम् द्विवचनम् बहुवचनम् स्वसृ (सप्तमी) स्वसरि स्वस्रो: स्वसृषु मातृ (सप्तमी) ______ ______ ______ - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

उदाहरणानुसारं रिक्तस्थानानि पूरयत–

  एकवचनम् द्विवचनम् बहुवचनम्
यथा-स्वसृ (सप्तमी) स्वसरि स्वस्रो: स्वसृषु
 मातृ (सप्तमी) ______ ______ ______
Fill in the Blanks

Solution

  एकवचनम् द्विवचनम् बहुवचनम्
 मातृ (सप्तमी) मातरि मात्रोः मातृषु
shaalaa.com
कण्टकेनैव कण्टकम्
  Is there an error in this question or solution?
Chapter 5: कण्टकेनैव कण्टकम् - अभ्यासः [Page 32]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 5 कण्टकेनैव कण्टकम्
अभ्यासः | Q 7.(अ) 3. | Page 32

RELATED QUESTIONS

व्याधस्य नाम किम् आसीत्?


कस्मै किमपि अकार्यं न भवति।


बदरी-गुल्मानां पृष्ठे का निलीना आसीत्?


निःसहायो व्याध: किमयाचत?


व्याघ्रस्य पिपासा कथं शान्ता अभवत्?


अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-

  कः/का कं/कां
यत्र कुत्रापि छेदनं कुर्वन्ति। ______ ______

अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-

  कः/का कं/कां
सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय। ______ ______

रेखांकित पदमाधृत्य प्रश्ननिर्माण–

चञ्चलः वृक्षम् उपगम्य अपृच्छत्।


रेखांकित पदमाधृत्य प्रश्ननिर्माण–

व्याघ्रः लोमशिकायै निखिलां कथां न्यवेदयत्।


मञ्जूषातः पदानि चित्वा कथां पूरयत-

वृद्ध:, कृतवान्, अकस्मात्, दृष्ट्वा, मोचयितुम्, साटृहासम, क्षुद्रः, तर्हि, स्वकीयैः, कर्तनम्

एकस्मिन्‌ वने एक: ______ व्याघ्र: आसीत्‌। स: एकदा व्याधेन विस्तारिते जाले बद्ध: अभवत्‌। स: बहुप्रयासं ______ किन्तु जालात्‌ मुक्त: नाभवत्‌। ______ तत्र एक: मूषक: समागच्छत्‌। बद्धं व्याघ्रं ______ स: तम्‌ अवदत्‌-अहो! भवान्‌ जाले बद्ध:। अहं त्वां ______ इच्छामि। तच्छ्रुत्वा व्याघ्र: ______ अवदत्‌-अरे! त्वं क्षुद्र: जीव: मम सहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि ______ अहं त्वां न हनिष्यामि। मूषक: ______ लघुदन्तै: तज्जालं ______ कृत्वा तं व्याघ्रं बहि: कृतवान्‌।


यथानिर्देशमुत्तरत-

सः लोमशिकायै सर्वां कथां न्यवेदयत् - अस्मिन् वाक्ये विशेषणपदं किम्?


यथानिर्देशमुत्तरत–

अहं त्वत्कृते धर्मम् आचरितवान् – अत्र अहम् इति सर्वनामपदं कस्मै प्रयुक्तम्?


यथानिर्देशमुत्तरत–

सा सहसा चञ्चलमुपसृत्य कथयति – वाक्यात् एकम् अव्ययपदं चित्वा लिखत।


यथानिर्देशमुत्तरत–

‘का वार्ता? माम् अपि विज्ञापय’ – अस्मिन् वाक्ये क्रियापदं किम्? क्रियापदस्य पदपरिचयमपि लिखतः।


उदाहरणानुसारं रिक्तस्थानानि पूरयत–

  एकवचनम् द्विवचनम् बहुवचनम्
यथा-मातृ (प्रथमा) माता मातरौ मातरः
स्वसृ (प्रथमा) ______ ______ ______

उदाहरणानुसारं रिक्तस्थानानि पूरयत–

  एकवचनम् द्विवचनम् बहुवचनम्
यथा - मातृ (तृतीया) मात्रा मातृभ्याम् मातृभिः
स्वसृ (तृतीया) ______ ______ ______

उदाहरणानुसारं रिक्तस्थानानि पूरयत–

  एकवचनम् द्विवचनम् बहुवचनम्
यथा-स्वसृ (षष्ठी) स्वसुः स्वस्रो: स्वसणाम्
मातृ (षष्ठी) ______ ______ ______

धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
खादितुम् = ______ + ______

सर्वः किं समीहते?


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×