English

रेखांकित पदमाधृत्य प्रश्ननिर्माण– चञ्चलः वृक्षम् उपगम्य अपृच्छत्। - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

रेखांकित पदमाधृत्य प्रश्ननिर्माण–

चञ्चलः वृक्षम् उपगम्य अपृच्छत्।

One Line Answer

Solution

चञ्चलः कम् उपगम्य अपृच्छत् ?

shaalaa.com
कण्टकेनैव कण्टकम्
  Is there an error in this question or solution?
Chapter 5: कण्टकेनैव कण्टकम् - अभ्यासः [Page 31]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 5 कण्टकेनैव कण्टकम्
अभ्यासः | Q 4. (ख) | Page 31

RELATED QUESTIONS

चञ्चल: व्याघ्रं कुत्र दृष्टवान्?


कस्मै किमपि अकार्यं न भवति।


बदरी-गुल्मानां पृष्ठे का निलीना आसीत्?


व्याघ्रस्य पिपासा कथं शान्ता अभवत्?


अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-

  कः/का कं/कां
कल्याणं भवतु ते। ______ ______

अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-

  कः/का कं/कां
 जनाः मयि स्नानं कुर्वन्ति। ______ ______

अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति

  कः/का कं/कां
अहं त्वत्कृते धर्मम् आचरितवान् त्वया मिथ्या भणितम्। ______ ______

अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-

  कः/का कं/कां
सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय। ______ ______

रेखांकित पदमाधृत्य प्रश्ननिर्माण–

व्याध: व्याघ्रं जालात् बहिः निरसारयत्।


यथानिर्देशमुत्तरत-

सः लोमशिकायै सर्वां कथां न्यवेदयत् - अस्मिन् वाक्ये विशेषणपदं किम्?


यथानिर्देशमुत्तरत–

सर्वः स्वार्थं समीहते’, अस्मिन् वाक्ये कर्तृपदं किम्?


यथानिर्देशमुत्तरत–

सा सहसा चञ्चलमुपसृत्य कथयति – वाक्यात् एकम् अव्ययपदं चित्वा लिखत।


उदाहरणानुसारं रिक्तस्थानानि पूरयत–

  एकवचनम् द्विवचनम् बहुवचनम्
यथा - मातृ (तृतीया) मात्रा मातृभ्याम् मातृभिः
स्वसृ (तृतीया) ______ ______ ______

उदाहरणानुसारं रिक्तस्थानानि पूरयत–

  एकवचनम् द्विवचनम् बहुवचनम्
यथा-स्वसृ (सप्तमी) स्वसरि स्वस्रो: स्वसृषु
 मातृ (सप्तमी) ______ ______ ______

धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
गन्तुम् = ______ + ______

 धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
द्रष्टुम् = ______ + ______

धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
खादितुम् = ______ + ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×