English

सर्वः किं समीहते? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

सर्वः किं समीहते?

One Word/Term Answer

Solution

स्वार्थम्।

shaalaa.com
कण्टकेनैव कण्टकम्
  Is there an error in this question or solution?
Chapter 5: कण्टकेनैव कण्टकम् - अभ्यासः [Page 30]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 5 कण्टकेनैव कण्टकम्
अभ्यासः | Q 1. (ङ) | Page 30

RELATED QUESTIONS

चञ्चल: व्याघ्रं कुत्र दृष्टवान्?


कस्मै किमपि अकार्यं न भवति।


बदरी-गुल्मानां पृष्ठे का निलीना आसीत्?


चञ्चलेन वने किं कृतम्?


जलं पीत्वा व्याघ्रः किम् अवदत्?


अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-

  कः/का कं/कां
कल्याणं भवतु ते। ______ ______

अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-

  कः/का कं/कां
 जनाः मयि स्नानं कुर्वन्ति। ______ ______

अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-

  कः/का कं/कां
सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय। ______ ______

यथानिर्देशमुत्तरत–

सर्वः स्वार्थं समीहते’, अस्मिन् वाक्ये कर्तृपदं किम्?


यथानिर्देशमुत्तरत–

सा सहसा चञ्चलमुपसृत्य कथयति – वाक्यात् एकम् अव्ययपदं चित्वा लिखत।


यथानिर्देशमुत्तरत–

‘का वार्ता? माम् अपि विज्ञापय’ – अस्मिन् वाक्ये क्रियापदं किम्? क्रियापदस्य पदपरिचयमपि लिखतः।


उदाहरणानुसारं रिक्तस्थानानि पूरयत–

  एकवचनम् द्विवचनम् बहुवचनम्
यथा - मातृ (तृतीया) मात्रा मातृभ्याम् मातृभिः
स्वसृ (तृतीया) ______ ______ ______

उदाहरणानुसारं रिक्तस्थानानि पूरयत–

  एकवचनम् द्विवचनम् बहुवचनम्
यथा-स्वसृ (सप्तमी) स्वसरि स्वस्रो: स्वसृषु
 मातृ (सप्तमी) ______ ______ ______

उदाहरणानुसारं रिक्तस्थानानि पूरयत–

  एकवचनम् द्विवचनम् बहुवचनम्
यथा-स्वसृ (षष्ठी) स्वसुः स्वस्रो: स्वसणाम्
मातृ (षष्ठी) ______ ______ ______

धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
गन्तुम् = ______ + ______

 धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
द्रष्टुम् = ______ + ______

धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
पातुम् = ______ + ______

धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
कृत्वा = ______ + ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×