English

निःसहायो व्याध: किमयाचत? - Sanskrit (संस्कृत)

Advertisements
Advertisements

Question

निःसहायो व्याध: किमयाचत?

One Word/Term Answer

Solution

प्राणभिक्षाम्।

shaalaa.com
कण्टकेनैव कण्टकम्
  Is there an error in this question or solution?
Chapter 5: कण्टकेनैव कण्टकम् - अभ्यासः [Page 30]

APPEARS IN

NCERT Sanskrit - Ruchira Class 8
Chapter 5 कण्टकेनैव कण्टकम्
अभ्यासः | Q 1. (च) | Page 30

RELATED QUESTIONS

चञ्चल: व्याघ्रं कुत्र दृष्टवान्?


बदरी-गुल्मानां पृष्ठे का निलीना आसीत्?


जलं पीत्वा व्याघ्रः किम् अवदत्?


अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-

  कः/का कं/कां
 जनाः मयि स्नानं कुर्वन्ति। ______ ______

अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति

  कः/का कं/कां
अहं त्वत्कृते धर्मम् आचरितवान् त्वया मिथ्या भणितम्। ______ ______

अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-

  कः/का कं/कां
यत्र कुत्रापि छेदनं कुर्वन्ति। ______ ______

रेखांकित पदमाधृत्य प्रश्ननिर्माण–

व्याघ्रः नद्याः जलेन व्याधस्य पिपासामशमयत्।


यथानिर्देशमुत्तरत–

अहं त्वत्कृते धर्मम् आचरितवान् – अत्र अहम् इति सर्वनामपदं कस्मै प्रयुक्तम्?


यथानिर्देशमुत्तरत–

सा सहसा चञ्चलमुपसृत्य कथयति – वाक्यात् एकम् अव्ययपदं चित्वा लिखत।


उदाहरणानुसारं रिक्तस्थानानि पूरयत–

  एकवचनम् द्विवचनम् बहुवचनम्
यथा-मातृ (प्रथमा) माता मातरौ मातरः
स्वसृ (प्रथमा) ______ ______ ______

उदाहरणानुसारं रिक्तस्थानानि पूरयत–

  एकवचनम् द्विवचनम् बहुवचनम्
यथा - मातृ (तृतीया) मात्रा मातृभ्याम् मातृभिः
स्वसृ (तृतीया) ______ ______ ______

उदाहरणानुसारं रिक्तस्थानानि पूरयत–

  एकवचनम् द्विवचनम् बहुवचनम्
यथा-स्वसृ (सप्तमी) स्वसरि स्वस्रो: स्वसृषु
 मातृ (सप्तमी) ______ ______ ______

 धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
द्रष्टुम् = ______ + ______

धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
पातुम् = ______ + ______

धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
खादितुम् = ______ + ______

धातुं प्रत्ययं च लिखत–

पदानि = धातुः + प्रत्ययः
कृत्वा = ______ + ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×