हिंदी

अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत – कः/का कं/काम् स्वामिन् पुत्रिके! नाहं पापकर्म करोमि। ______ ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –

  कः/का कं/काम्  
पुत्रिके! नाहं पापकर्म करोमि। ______ ______
रिक्त स्थान भरें

उत्तर

  कः/का कं/काम्  
पुत्रिके! नाहं पापकर्म करोमि। देवेशः मल्लिका
shaalaa.com
गोदोहनम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 3: गोदोहनम् - अभ्यासः [पृष्ठ २४]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 3 गोदोहनम्
अभ्यासः | Q 6. (घ) | पृष्ठ २४

संबंधित प्रश्न

 मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म?


उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म?


 कुम्भकारः घटान् किमर्थ रचयति?


 कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म?


नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्?


मल्लिका चन्दनश्च मासपर्यन्तं धेनोः कथम् अकुरुताम्?


मल्लिकया किं दृष्ट्वा धेनो: ताडनस्य वास्तविक कारणं ज्ञातम्?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

चन्दनः दुग्धदोहनं कृत्वा एव स्वप्रातराशस्य प्रबन्धम् अकरोत्।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

मोदकानि पूजानिमित्तानि रचितानि आसन्।


अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –

   कः/का  कं/काम्
त्रिशतसेटकमितं दुग्धम्। शोभनम्। व्यवस्था भविष्यति। ______ ______

अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –

  कः/का कं/काम्
मूल्यं तु दुग्धं विक्रीयैव दातुं शक्यते। ______ ______

अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –

  कः/का कं/काम्
देवि! मयापि ज्ञातं यदस्माभिः सर्वथानुचितं कृतम्। ______ ______

पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –

नेच्छामि – ______+ ______


पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –

अत्युत्तमः – ______ +______


पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –

वि + क्री + ल्यप् – ______


पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –

पठितम् - ______ + ______


पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –

दोग्धुम् – ______+ ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×