हिंदी

नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्? - Sanskrit

Advertisements
Advertisements

प्रश्न

नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्?

एक शब्द/वाक्यांश उत्तर

उत्तर

चन्दनः।

shaalaa.com
गोदोहनम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 3: गोदोहनम् - अभ्यासः [पृष्ठ २३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 3 गोदोहनम्
अभ्यासः | Q 1. (ङ) | पृष्ठ २३

संबंधित प्रश्न

 कुम्भकारः घटान् किमर्थ रचयति?


 कालः कस्य रसं पिबति?


घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति?


मल्लिकया किं दृष्ट्वा धेनो: ताडनस्य वास्तविक कारणं ज्ञातम्?


मासपर्यन्तं धेनोः अदोहनस्य किं कारणमासीत्?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

मल्लिका सखीभिः सह धर्मयात्रायै गच्छति स्म।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

मोदकानि पूजानिमित्तानि रचितानि आसन्।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

मल्लिका स्वपतिं चतुरतमं मन्यते।


अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –

  कः/का  कं/काम्
 धन्यवाद मातुल! याम्यधुना। ______ ______

अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –

   कः/का  कं/काम्
त्रिशतसेटकमितं दुग्धम्। शोभनम्। व्यवस्था भविष्यति। ______ ______

अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –

  कः/का कं/काम्
मूल्यं तु दुग्धं विक्रीयैव दातुं शक्यते। ______ ______

अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –

  कः/का कं/काम्  
पुत्रिके! नाहं पापकर्म करोमि। ______ ______

अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –

  कः/का कं/काम्
देवि! मयापि ज्ञातं यदस्माभिः सर्वथानुचितं कृतम्। ______ ______

पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –

नेच्छामि – ______+ ______


पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –

अत्युत्तमः – ______ +______


पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –

वि + क्री + ल्यप् – ______


पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –

दोग्धुम् – ______+ ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×