हिंदी

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत – मल्लिका सखीभिः सह धर्मयात्रायै गच्छति स्म। - Sanskrit

Advertisements
Advertisements

प्रश्न

रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

मल्लिका सखीभिः सह धर्मयात्रायै गच्छति स्म।

एक पंक्ति में उत्तर

उत्तर

मल्लिका काभिः सह धर्मयात्रायै गच्छति स्म?

shaalaa.com
गोदोहनम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 3: गोदोहनम् - अभ्यासः [पृष्ठ २३]

APPEARS IN

एनसीईआरटी Sanskrit - Shemushi Class 9
अध्याय 3 गोदोहनम्
अभ्यासः | Q 3. (क) | पृष्ठ २३

संबंधित प्रश्न

 मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म?


 कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म?


नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्?


मल्लिका चन्दनश्च मासपर्यन्तं धेनोः कथम् अकुरुताम्?


घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति?


मल्लिकया किं दृष्ट्वा धेनो: ताडनस्य वास्तविक कारणं ज्ञातम्?


मासपर्यन्तं धेनोः अदोहनस्य किं कारणमासीत्?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

मोदकानि पूजानिमित्तानि रचितानि आसन्।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

मल्लिका स्वपतिं चतुरतमं मन्यते।


घटनाक्रमानुसारं लिखत –

(क) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति।
(ख) उभौ नन्दिन्याः सर्वविधपरिचर्या कुरुतः।
(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
(घ) मल्लिका पूजार्थ मोदकानि रचयति।
(ङ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।
(च) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।
(छ) चन्दनः उत्सवसमये अधिकं प्राप्तुं मासपर्यन्तं दोहनं न करोति।
(ज) चन्दनस्य पत्नी तीर्थयात्रा समाप्य गृहं प्रत्यागच्छति।


अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –

  कः/का कं/काम्
मूल्यं तु दुग्धं विक्रीयैव दातुं शक्यते। ______ ______

अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –

  कः/का कं/काम्  
पुत्रिके! नाहं पापकर्म करोमि। ______ ______

अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –

  कः/का कं/काम्
देवि! मयापि ज्ञातं यदस्माभिः सर्वथानुचितं कृतम्। ______ ______

पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –

नेच्छामि – ______+ ______


पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –

अत्युत्तमः – ______ +______


पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –

करणीयम् – ______ + ______


पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –

ताडय् + क्त्वा – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×