Advertisements
Advertisements
Question
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
मल्लिका सखीभिः सह धर्मयात्रायै गच्छति स्म।
Solution
मल्लिका काभिः सह धर्मयात्रायै गच्छति स्म?
APPEARS IN
RELATED QUESTIONS
कुम्भकारः घटान् किमर्थ रचयति?
नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्?
घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
मल्लिका स्वपतिं चतुरतमं मन्यते।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
नन्दिनी पादाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति।
मञ्जूषायाः सहायतया भावार्थे रिक्तस्थानानि पूरयत –
गृहव्यवस्थायै, उत्पादयेत्, समर्थकः, धर्मयात्रायाः,मङ्गलकामनाम्, कल्याणकारिणः। |
यदा चन्दनः स्वपल्या काशीविश्वनाथं प्रति______ विषये जानाति तदा सः क्रोधितः न भवति यत तस्याः पत्नी तं ______ कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते ______ कुर्वन् कथयति यत् तव मार्गाः शिवाः अर्थात् ______ भवन्तु। मार्गे काचिदपि बाधाः तव कृते समस्यां न ______। एतेन सिध्यति यत् चन्दनः नारीस्वतन्त्रतायाः ______ आसीत्।
अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –
कः/का | कं/काम् | |
धन्यवाद मातुल! याम्यधुना। | ______ | ______ |
अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –
कः/का | कं/काम् | |
पुत्रिके! नाहं पापकर्म करोमि। | ______ | ______ |
अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –
कः/का | कं/काम् | |
देवि! मयापि ज्ञातं यदस्माभिः सर्वथानुचितं कृतम्। | ______ | ______ |
पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –
शिवास्ते - ______ + _____
पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –
मनोहरः - ______ + ______
पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –
नेच्छामि – ______+ ______
पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –
अत्युत्तमः – ______ +______
पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –
करणीयम् – ______ + ______
पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –
ताडय् + क्त्वा – ______