English

पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत – नेच्छामि – ______+ ______ - Sanskrit

Advertisements
Advertisements

Question

पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –

नेच्छामि – ______+ ______

Fill in the Blanks

Solution

नेच्छामि – + इच्छामि

shaalaa.com
गोदोहनम्
  Is there an error in this question or solution?
Chapter 3: गोदोहनम् - अभ्यासः [Page 24]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 3 गोदोहनम्
अभ्यासः | Q 7. (घ) | Page 24

RELATED QUESTIONS

उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म?


 कुम्भकारः घटान् किमर्थ रचयति?


 कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म?


नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्?


मल्लिका चन्दनश्च मासपर्यन्तं धेनोः कथम् अकुरुताम्?


 कालः कस्य रसं पिबति?


मल्लिकया किं दृष्ट्वा धेनो: ताडनस्य वास्तविक कारणं ज्ञातम्?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

मल्लिका सखीभिः सह धर्मयात्रायै गच्छति स्म।


घटनाक्रमानुसारं लिखत –

(क) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति।
(ख) उभौ नन्दिन्याः सर्वविधपरिचर्या कुरुतः।
(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
(घ) मल्लिका पूजार्थ मोदकानि रचयति।
(ङ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।
(च) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।
(छ) चन्दनः उत्सवसमये अधिकं प्राप्तुं मासपर्यन्तं दोहनं न करोति।
(ज) चन्दनस्य पत्नी तीर्थयात्रा समाप्य गृहं प्रत्यागच्छति।


अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –

   कः/का  कं/काम्
त्रिशतसेटकमितं दुग्धम्। शोभनम्। व्यवस्था भविष्यति। ______ ______

अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –

  कः/का कं/काम्
मूल्यं तु दुग्धं विक्रीयैव दातुं शक्यते। ______ ______

पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –

शिवास्ते - ______ + _____


पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –'

सप्ताहान्ते –  ______ + ______


पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –

करणीयम् – ______ + ______


पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –

ताडय् + क्त्वा – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×