English

पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत – ताडय् + क्त्वा – ______ - Sanskrit

Advertisements
Advertisements

Question

पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –

ताडय् + क्त्वा – ______

Fill in the Blanks

Solution

ताडय् + क्त्वा – ताडयित्वा

shaalaa.com
गोदोहनम्
  Is there an error in this question or solution?
Chapter 3: गोदोहनम् - अभ्यासः [Page 24]

APPEARS IN

NCERT Sanskrit - Shemushi Class 9
Chapter 3 गोदोहनम्
अभ्यासः | Q 7. (अ) (घ) | Page 24

RELATED QUESTIONS

उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म?


 कुम्भकारः घटान् किमर्थ रचयति?


नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्?


घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति?


मल्लिकया किं दृष्ट्वा धेनो: ताडनस्य वास्तविक कारणं ज्ञातम्?


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

मल्लिका सखीभिः सह धर्मयात्रायै गच्छति स्म।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

चन्दनः दुग्धदोहनं कृत्वा एव स्वप्रातराशस्य प्रबन्धम् अकरोत्।


रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

मोदकानि पूजानिमित्तानि रचितानि आसन्।


मञ्जूषायाः सहायतया भावार्थे रिक्तस्थानानि पूरयत –

गृहव्यवस्थायै, उत्पादयेत्, समर्थकः, धर्मयात्रायाः,मङ्गलकामनाम्, कल्याणकारिणः।

यदा चन्दनः स्वपल्या काशीविश्वनाथं प्रति______ विषये जानाति तदा सः क्रोधितः न भवति यत तस्याः पत्नी तं ______ कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते ______ कुर्वन् कथयति यत् तव मार्गाः शिवाः अर्थात् ______ भवन्तु। मार्गे काचिदपि बाधाः तव कृते समस्यां न ______। एतेन सिध्यति यत् चन्दनः नारीस्वतन्त्रतायाः ______ आसीत्।


घटनाक्रमानुसारं लिखत –

(क) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति।
(ख) उभौ नन्दिन्याः सर्वविधपरिचर्या कुरुतः।
(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
(घ) मल्लिका पूजार्थ मोदकानि रचयति।
(ङ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।
(च) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।
(छ) चन्दनः उत्सवसमये अधिकं प्राप्तुं मासपर्यन्तं दोहनं न करोति।
(ज) चन्दनस्य पत्नी तीर्थयात्रा समाप्य गृहं प्रत्यागच्छति।


अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –

  कः/का कं/काम्
मूल्यं तु दुग्धं विक्रीयैव दातुं शक्यते। ______ ______

अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –

  कः/का कं/काम्
देवि! मयापि ज्ञातं यदस्माभिः सर्वथानुचितं कृतम्। ______ ______

पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –

नेच्छामि – ______+ ______


पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –

अत्युत्तमः – ______ +______


पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –

करणीयम् – ______ + ______


पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –

वि + क्री + ल्यप् – ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×
Our website is made possible by ad-free subscriptions or displaying online advertisements to our visitors.
If you don't like ads you can support us by buying an ad-free subscription or please consider supporting us by disabling your ad blocker. Thank you.