Advertisements
Advertisements
Question
पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –
वि + क्री + ल्यप् – ______
Solution
वि + क्री + ल्यप् – विक्रीय
APPEARS IN
RELATED QUESTIONS
मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म?
उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म?
कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म?
नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत्?
कालः कस्य रसं पिबति?
घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति?
मल्लिकया किं दृष्ट्वा धेनो: ताडनस्य वास्तविक कारणं ज्ञातम्?
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
मल्लिका सखीभिः सह धर्मयात्रायै गच्छति स्म।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
चन्दनः दुग्धदोहनं कृत्वा एव स्वप्रातराशस्य प्रबन्धम् अकरोत्।
रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –
मल्लिका स्वपतिं चतुरतमं मन्यते।
मञ्जूषायाः सहायतया भावार्थे रिक्तस्थानानि पूरयत –
गृहव्यवस्थायै, उत्पादयेत्, समर्थकः, धर्मयात्रायाः,मङ्गलकामनाम्, कल्याणकारिणः। |
यदा चन्दनः स्वपल्या काशीविश्वनाथं प्रति______ विषये जानाति तदा सः क्रोधितः न भवति यत तस्याः पत्नी तं ______ कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते ______ कुर्वन् कथयति यत् तव मार्गाः शिवाः अर्थात् ______ भवन्तु। मार्गे काचिदपि बाधाः तव कृते समस्यां न ______। एतेन सिध्यति यत् चन्दनः नारीस्वतन्त्रतायाः ______ आसीत्।
घटनाक्रमानुसारं लिखत –
(क) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति।
(ख) उभौ नन्दिन्याः सर्वविधपरिचर्या कुरुतः।
(ग) उमा मासान्ते उत्सवार्थं दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।
(घ) मल्लिका पूजार्थ मोदकानि रचयति।
(ङ) उत्सवदिने यदा दोग्धुं प्रयत्नं करोति तदा नन्दिनी पादेन प्रहरति।
(च) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः पादप्रहारेण अवगच्छति।
(छ) चन्दनः उत्सवसमये अधिकं प्राप्तुं मासपर्यन्तं दोहनं न करोति।
(ज) चन्दनस्य पत्नी तीर्थयात्रा समाप्य गृहं प्रत्यागच्छति।
अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –
कः/का | कं/काम् | |
धन्यवाद मातुल! याम्यधुना। | ______ | ______ |
अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –
कः/का | कं/काम् | |
त्रिशतसेटकमितं दुग्धम्। शोभनम्। व्यवस्था भविष्यति। | ______ | ______ |
अधोलिखितानि वाक्यानि कः के प्रति कथयति इति प्रदत्तस्थाने लिखत –
कः/का | कं/काम् | |
देवि! मयापि ज्ञातं यदस्माभिः सर्वथानुचितं कृतम्। | ______ | ______ |
पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –'
सप्ताहान्ते – ______ + ______
पाठस्य आधारेण प्रदत्तपदानां सन्धि/सन्धिच्छेदं वा कुरुत –
अत्युत्तमः – ______ +______
पाठाधारेण अधोलिखितपदानां प्रकृति-प्रत्ययं च संयोज्य/विभज्य वा लिखत –
दोग्धुम् – ______+ ______