हिंदी

अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत- अलम् अतिदाक्षिण्येन। – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

अलम् अतिदाक्षिण्येन। – ______

एक शब्द/वाक्यांश उत्तर

उत्तर

अलम् अतिदाक्षिण्येन। – अलग

shaalaa.com
अव्‍ययानि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 9: अव्ययानि - अभ्यासः [पृष्ठ ७८]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
अध्याय 9 अव्ययानि
अभ्यासः | Q 1. (ix) | पृष्ठ ७८

संबंधित प्रश्न

अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

एकदा तस्य माया पितृाहिं प्रति चलिता – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

तत्र गम्यताम्। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

त्वं सत्वरं चल। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

तापसौ लवकुशौ ततः प्रविशतः। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

अहम् अपि श्रावयामि। – ______


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

कः ______ भणति?


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

यूयं चापलं ______ कुरुत।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

कृषक: बलीव ______ पीडयति।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

सर्वेषु अपत्येषु जननी तुल्यवत्सला ______।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

______ जलोपप्लवः सञ्जातः।


विपर्ययाव्ययपदैः सह योजयत-

यथैव ______

विपर्ययाव्ययपदैः सह योजयत-

यदा ______

विपर्ययाव्ययपदैः सह योजयत-

यदैव ______

विपर्ययाव्ययपदैः सह योजयत-

यावत् ______

विपर्ययाव्ययपदैः सह योजयत-

यदि ______

उचितार्थैः सह मेलनं कुरुत-

(i) पुरा नहीं / मत
(ii) उच्चै: हमेशा
(iii) नूनम्‌ परंतु
(iv) इत्थम्‌ ही
(v) सर्वथा इस प्रकार
(vi) एवम्‌ सब प्रकार से
(vii) एव इस प्रकार से
(viii) परम्‌ निश्चय
(ix) सदा ज़ोर से
(x) मा प्राचीनकाल में

पर्यायाव्ययपदानि लिखत-

  संप्रति  
______   ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×