Advertisements
Advertisements
प्रश्न
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
सर्वेषु अपत्येषु जननी तुल्यवत्सला ______।
विकल्प
सर्वत्र
एव
इति
ननु
एवम्
तत्र
उच्चै
तथापि
बहुधा
मा
उत्तर
सर्वेषु अपत्येषु जननी तुल्यवत्सला एव।
APPEARS IN
संबंधित प्रश्न
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
भवान् कुतः भयात् पलायित् – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
तत्र गम्यताम्। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
यदा सः पठति तदा एव शोभते। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
तापसौ लवकुशौ ततः प्रविशतः। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
अलम् अतिदाक्षिण्येन। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
अहम् अपि श्रावयामि। – ______
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
कः ______ भणति?
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
त्वं ______ गच्छ।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
कृषीवल: बहुवार प्रयत्नमकरोत् ______ वृषः नोत्थितः।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
कृषक: बलीव ______ पीडयति।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
बहूनि अपत्यानि मे सन्ति ______ सत्यम्।
विपर्ययाव्ययपदैः सह योजयत-
यत्र | ______ |
विपर्ययाव्ययपदैः सह योजयत-
यदि | ______ |
उचितार्थैः सह मेलनं कुरुत-
(i) | पुरा | नहीं / मत |
(ii) | उच्चै: | हमेशा |
(iii) | नूनम् | परंतु |
(iv) | इत्थम् | ही |
(v) | सर्वथा | इस प्रकार |
(vi) | एवम् | सब प्रकार से |
(vii) | एव | इस प्रकार से |
(viii) | परम् | निश्चय |
(ix) | सदा | ज़ोर से |
(x) | मा | प्राचीनकाल में |
उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-
______ लवः ______ कुशः।
उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-
______ लता आगच्छति ______ त्वं तिष्ठ।
उदाहरणानुसारं लिखत-
- श्वः सोमवासरः________।
- __________________
- __________________
- __________________
- __________________