हिंदी

उचिताव्ययपदैः रिक्तस्थानानि पूरयत- सर्वेषु अपत्येषु जननी तुल्यवत्सला ______। - Sanskrit

Advertisements
Advertisements

प्रश्न

उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

सर्वेषु अपत्येषु जननी तुल्यवत्सला ______।

विकल्प

  • सर्वत्र

  • एव

  • इति

  • ननु

  • एवम्‌

  • तत्र

  • उच्चै

  • तथापि

  • बहुधा

  • मा

MCQ
रिक्त स्थान भरें

उत्तर

सर्वेषु अपत्येषु जननी तुल्यवत्सला एव

shaalaa.com
अव्‍ययानि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 9: अव्ययानि - अभ्यासः [पृष्ठ ७८]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
अध्याय 9 अव्ययानि
अभ्यासः | Q 2. (ix) | पृष्ठ ७८

संबंधित प्रश्न

अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

भवान् कुतः भयात् पलायित् – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

तत्र गम्यताम्। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

यदा सः पठति तदा एव शोभते। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

तापसौ लवकुशौ ततः प्रविशतः। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

अलम् अतिदाक्षिण्येन। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

अहम् अपि श्रावयामि। – ______


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

कः ______ भणति?


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

त्वं ______ गच्छ।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

कृषीवल: बहुवार प्रयत्नमकरोत् ______ वृषः नोत्थितः।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

कृषक: बलीव ______ पीडयति।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

बहूनि अपत्यानि मे सन्ति ______ सत्यम्।


विपर्ययाव्ययपदैः सह योजयत-

यत्र ______

विपर्ययाव्ययपदैः सह योजयत-

यदि ______

उचितार्थैः सह मेलनं कुरुत-

(i) पुरा नहीं / मत
(ii) उच्चै: हमेशा
(iii) नूनम्‌ परंतु
(iv) इत्थम्‌ ही
(v) सर्वथा इस प्रकार
(vi) एवम्‌ सब प्रकार से
(vii) एव इस प्रकार से
(viii) परम्‌ निश्चय
(ix) सदा ज़ोर से
(x) मा प्राचीनकाल में

उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-

______ लवः ______ कुशः।


उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-

______ लता आगच्छति ______ त्वं तिष्ठ।


उदाहरणानुसारं लिखत-

  1. श्वः सोमवासरः________।
  2. __________________
  3. __________________
  4. __________________
  5. __________________ 

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×