हिंदी

उचिताव्ययपदैः रिक्तस्थानानि पूरयत- त्वं ______ गच्छ। - Sanskrit

Advertisements
Advertisements

प्रश्न

उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

त्वं ______ गच्छ।

विकल्प

  • सर्वत्र

  • एव

  • इति

  • ननु

  • एवम्‌

  • तत्र

  • उच्चै

  • तथापि

  • बहुधा

  • मा

MCQ
रिक्त स्थान भरें

उत्तर

त्वं तत्र गच्छ।

shaalaa.com
अव्‍ययानि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 9: अव्ययानि - अभ्यासः [पृष्ठ ७८]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
अध्याय 9 अव्ययानि
अभ्यासः | Q 2. (iv) | पृष्ठ ७८

संबंधित प्रश्न

अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

एकदा तस्य माया पितृाहिं प्रति चलिता – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

भवान् कुतः भयात् पलायित् – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

तत्र गम्यताम्। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

तेन सदृशं न अस्ति। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

अलम् अतिदाक्षिण्येन। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

अहम् अपि श्रावयामि। – ______


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

मम गुरुः ______ भगवान् वाल्मीकिः।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

कः ______ भणति?


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

यूयं चापलं ______ कुरुत।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

बहूनि अपत्यानि मे सन्ति ______ सत्यम्।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

सर्वेषु अपत्येषु जननी तुल्यवत्सला ______।


विपर्ययाव्ययपदैः सह योजयत-

यत्र ______

विपर्ययाव्ययपदैः सह योजयत-

यावत् ______

विपर्ययाव्ययपदैः सह योजयत-

यदि ______

उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-

______ वृक्षाः ______ खगाः।


पर्यायाव्ययपदानि लिखत-

  ननु  
______   ______

पर्यायाव्ययपदानि लिखत-

  संप्रति  
______   ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×