हिंदी

अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत- तेन सदृशं न अस्ति। – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

तेन सदृशं न अस्ति। – ______

एक शब्द/वाक्यांश उत्तर

उत्तर

तेन सदृशं न अस्ति। – सदृशं

shaalaa.com
अव्‍ययानि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 9: अव्ययानि - अभ्यासः [पृष्ठ ७८]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
अध्याय 9 अव्ययानि
अभ्यासः | Q 1. (v) | पृष्ठ ७८

संबंधित प्रश्न

अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

एकदा तस्य माया पितृाहिं प्रति चलिता – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

भवान् कुतः भयात् पलायित् – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

तत्र गम्यताम्। – ______


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

कः ______ भणति?


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

त्वं ______ गच्छ।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

कपिता सा ______ वदति।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

यूयं चापलं ______ कुरुत।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

कृषीवल: बहुवार प्रयत्नमकरोत् ______ वृषः नोत्थितः।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

कृषक: बलीव ______ पीडयति।


विपर्ययाव्ययपदैः सह योजयत-

यत्र ______

उचितार्थैः सह मेलनं कुरुत-

(i) पुरा नहीं / मत
(ii) उच्चै: हमेशा
(iii) नूनम्‌ परंतु
(iv) इत्थम्‌ ही
(v) सर्वथा इस प्रकार
(vi) एवम्‌ सब प्रकार से
(vii) एव इस प्रकार से
(viii) परम्‌ निश्चय
(ix) सदा ज़ोर से
(x) मा प्राचीनकाल में

उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-

______ अहं कृष्णवर्णः ______ त्वं किं गौराङ्गः!


उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-

______ गुरुः वदति ______ शिष्यः करोति।


उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-

______ वृक्षाः ______ खगाः।


उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-

______ लता आगच्छति ______ त्वं तिष्ठ।


उदाहरणानुसारं लिखत-

  1. श्वः सोमवासरः________।
  2. __________________
  3. __________________
  4. __________________
  5. __________________ 

पर्यायाव्ययपदानि लिखत-

  ननु  
______   ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×