हिंदी

अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत- गीता सुगीता च वदतः। – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

गीता सुगीता च वदतः। – ______

एक शब्द/वाक्यांश उत्तर

उत्तर

गीता सुगीता च वदतः। –

shaalaa.com
अव्‍ययानि
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 9: अव्ययानि - अभ्यासः [पृष्ठ ७८]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
अध्याय 9 अव्ययानि
अभ्यासः | Q 1. (vi) | पृष्ठ ७८

संबंधित प्रश्न

अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

भवान् कुतः भयात् पलायित् – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

तत्र गम्यताम्। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

तेन सदृशं न अस्ति। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

अलम् अतिदाक्षिण्येन। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

अहम् अपि श्रावयामि। – ______


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

मम गुरुः ______ भगवान् वाल्मीकिः।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

कृषक: बलीव ______ पीडयति।


विपर्ययाव्ययपदैः सह योजयत-

यत्र ______

विपर्ययाव्ययपदैः सह योजयत-

यदा ______

विपर्ययाव्ययपदैः सह योजयत-

यदैव ______

विपर्ययाव्ययपदैः सह योजयत-

यावत् ______

विपर्ययाव्ययपदैः सह योजयत-

अत्र ______

विपर्ययाव्ययपदैः सह योजयत-

यदि ______

उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-

______ अहं कृष्णवर्णः ______ त्वं किं गौराङ्गः!


उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-

______ वृक्षाः ______ खगाः।


उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-

______ लता आगच्छति ______ त्वं तिष्ठ।


पर्यायाव्ययपदानि लिखत-

  ननु  
______   ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×