मराठी

अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत- तेन सदृशं न अस्ति। – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

तेन सदृशं न अस्ति। – ______

एक शब्द/वाक्यांश उत्तर

उत्तर

तेन सदृशं न अस्ति। – सदृशं

shaalaa.com
अव्‍ययानि
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 9: अव्ययानि - अभ्यासः [पृष्ठ ७८]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 9 अव्ययानि
अभ्यासः | Q 1. (v) | पृष्ठ ७८

संबंधित प्रश्‍न

अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

भवान् कुतः भयात् पलायित् – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

गीता सुगीता च वदतः। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

तापसौ लवकुशौ ततः प्रविशतः। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

अलम् अतिदाक्षिण्येन। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

अहम् अपि श्रावयामि। – ______


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

मम गुरुः ______ भगवान् वाल्मीकिः।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

यूयं चापलं ______ कुरुत।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

कृषक: बलीव ______ पीडयति।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

बहूनि अपत्यानि मे सन्ति ______ सत्यम्।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

सर्वेषु अपत्येषु जननी तुल्यवत्सला ______।


विपर्ययाव्ययपदैः सह योजयत-

यत्र ______

विपर्ययाव्ययपदैः सह योजयत-

यथैव ______

विपर्ययाव्ययपदैः सह योजयत-

यदा ______

विपर्ययाव्ययपदैः सह योजयत-

अत्र ______

विपर्ययाव्ययपदैः सह योजयत-

यदि ______

पर्यायाव्ययपदानि लिखत-

  संप्रति  
______   ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×