Advertisements
Advertisements
प्रश्न
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
यूयं चापलं ______ कुरुत।
पर्याय
सर्वत्र
एव
इति
ननु
एवम्
तत्र
उच्चै
तथापि
बहुधा
मा
उत्तर
यूयं चापलं मा कुरुत।
APPEARS IN
संबंधित प्रश्न
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
एकदा तस्य माया पितृाहिं प्रति चलिता – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
भवान् कुतः भयात् पलायित् – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
तत्र गम्यताम्। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
गीता सुगीता च वदतः। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
अहम् अपि श्रावयामि। – ______
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
कः ______ भणति?
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
कृषीवल: बहुवार प्रयत्नमकरोत् ______ वृषः नोत्थितः।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
बहूनि अपत्यानि मे सन्ति ______ सत्यम्।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
सर्वेषु अपत्येषु जननी तुल्यवत्सला ______।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
______ जलोपप्लवः सञ्जातः।
विपर्ययाव्ययपदैः सह योजयत-
यथा | ______ |
उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-
______ अहं कृष्णवर्णः ______ त्वं किं गौराङ्गः!
उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-
______ गुरुः वदति ______ शिष्यः करोति।
उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-
______ वृक्षाः ______ खगाः।
उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-
______ लता आगच्छति ______ त्वं तिष्ठ।
उदाहरणानुसारं लिखत-
- श्वः सोमवासरः________।
- __________________
- __________________
- __________________
- __________________
पर्यायाव्ययपदानि लिखत-
ननु | ||
______ | ______ |