Advertisements
Advertisements
प्रश्न
उदाहरणानुसारं लिखत-
- श्वः सोमवासरः________।
- __________________
- __________________
- __________________
- __________________
थोडक्यात उत्तर
उत्तर
- श्वः सोमवासरः अद्य रविवासरः।
- परश्वः सोमवासरः अद्य शनिवासरः।
- अधुना शुष्कता श्वः जलवर्षा भविष्यति।
- तयः शनिवासरः अद्य रविवासरः।
- अद्य मंगलवासरः हयः सोमवासरः।
shaalaa.com
अव्ययानि
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
APPEARS IN
संबंधित प्रश्न
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
तेन सदृशं न अस्ति। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
यदा सः पठति तदा एव शोभते। – ______
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
मम गुरुः ______ भगवान् वाल्मीकिः।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
त्वं ______ गच्छ।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
कपिता सा ______ वदति।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
सर्वेषु अपत्येषु जननी तुल्यवत्सला ______।
विपर्ययाव्ययपदैः सह योजयत-
यत्र | ______ |
विपर्ययाव्ययपदैः सह योजयत-
यथा | ______ |
विपर्ययाव्ययपदैः सह योजयत-
यथैव | ______ |
विपर्ययाव्ययपदैः सह योजयत-
यदैव | ______ |
विपर्ययाव्ययपदैः सह योजयत-
यदि | ______ |
उचितार्थैः सह मेलनं कुरुत-
(i) | पुरा | नहीं / मत |
(ii) | उच्चै: | हमेशा |
(iii) | नूनम् | परंतु |
(iv) | इत्थम् | ही |
(v) | सर्वथा | इस प्रकार |
(vi) | एवम् | सब प्रकार से |
(vii) | एव | इस प्रकार से |
(viii) | परम् | निश्चय |
(ix) | सदा | ज़ोर से |
(x) | मा | प्राचीनकाल में |
उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-
______ लवः ______ कुशः।
उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-
______ वृक्षाः ______ खगाः।
पर्यायाव्ययपदानि लिखत-
संप्रति | ||
______ | ______ |