Advertisements
Advertisements
प्रश्न
उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-
______ गुरुः वदति ______ शिष्यः करोति।
पर्याय
यथा, तथा
यदि, तर्हि
यथैव, तथैव
यत्र, तत्र
यावत्, तावत्
उत्तर
यथैव गुरुः वदति तथैव शिष्यः करोति।
APPEARS IN
संबंधित प्रश्न
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
एकदा तस्य माया पितृाहिं प्रति चलिता – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
त्वं सत्वरं चल। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
यदा सः पठति तदा एव शोभते। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
अलम् अतिदाक्षिण्येन। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
अहम् अपि श्रावयामि। – ______
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
मम गुरुः ______ भगवान् वाल्मीकिः।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
कः ______ भणति?
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
कपिता सा ______ वदति।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
सर्वेषु अपत्येषु जननी तुल्यवत्सला ______।
विपर्ययाव्ययपदैः सह योजयत-
यत्र | ______ |
विपर्ययाव्ययपदैः सह योजयत-
यदा | ______ |
विपर्ययाव्ययपदैः सह योजयत-
अत्र | ______ |
विपर्ययाव्ययपदैः सह योजयत-
यदि | ______ |
उचितार्थैः सह मेलनं कुरुत-
(i) | पुरा | नहीं / मत |
(ii) | उच्चै: | हमेशा |
(iii) | नूनम् | परंतु |
(iv) | इत्थम् | ही |
(v) | सर्वथा | इस प्रकार |
(vi) | एवम् | सब प्रकार से |
(vii) | एव | इस प्रकार से |
(viii) | परम् | निश्चय |
(ix) | सदा | ज़ोर से |
(x) | मा | प्राचीनकाल में |
उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-
______ लवः ______ कुशः।
उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-
______ वृक्षाः ______ खगाः।
उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-
______ लता आगच्छति ______ त्वं तिष्ठ।
पर्यायाव्ययपदानि लिखत-
संप्रति | ||
______ | ______ |