मराठी

अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत- त्वं सत्वरं चल। – ______ - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

त्वं सत्वरं चल। – ______

एक शब्द/वाक्यांश उत्तर

उत्तर

त्वं सत्वरं चल। – सत्वरं

shaalaa.com
अव्‍ययानि
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 9: अव्ययानि - अभ्यासः [पृष्ठ ७८]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 9 अव्ययानि
अभ्यासः | Q 1. (iv) | पृष्ठ ७८

संबंधित प्रश्‍न

अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

एकदा तस्य माया पितृाहिं प्रति चलिता – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

भवान् कुतः भयात् पलायित् – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

यदा सः पठति तदा एव शोभते। – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

अलम् अतिदाक्षिण्येन। – ______


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

मम गुरुः ______ भगवान् वाल्मीकिः।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

कः ______ भणति?


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

यूयं चापलं ______ कुरुत।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

कृषीवल: बहुवार प्रयत्नमकरोत् ______ वृषः नोत्थितः।


विपर्ययाव्ययपदैः सह योजयत-

यथैव ______

विपर्ययाव्ययपदैः सह योजयत-

यदा ______

विपर्ययाव्ययपदैः सह योजयत-

यदैव ______

विपर्ययाव्ययपदैः सह योजयत-

यावत् ______

विपर्ययाव्ययपदैः सह योजयत-

यदि ______

उचितार्थैः सह मेलनं कुरुत-

(i) पुरा नहीं / मत
(ii) उच्चै: हमेशा
(iii) नूनम्‌ परंतु
(iv) इत्थम्‌ ही
(v) सर्वथा इस प्रकार
(vi) एवम्‌ सब प्रकार से
(vii) एव इस प्रकार से
(viii) परम्‌ निश्चय
(ix) सदा ज़ोर से
(x) मा प्राचीनकाल में

उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-

______ लवः ______ कुशः।


उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-

______ अहं कृष्णवर्णः ______ त्वं किं गौराङ्गः!


उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-

______ वृक्षाः ______ खगाः।


पर्यायाव्ययपदानि लिखत-

  संप्रति  
______   ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×