मराठी

उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत- ______ अहं कृष्णवर्णः ______ त्वं किं गौराङ्गः! - Sanskrit

Advertisements
Advertisements

प्रश्न

उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-

______ अहं कृष्णवर्णः ______ त्वं किं गौराङ्गः!

पर्याय

  • यथा, तथा

  • यदि, तर्हि

  • यथैव, तथैव

  • यावत्, तावत्

  • यत्र, तत्र

MCQ
रिकाम्या जागा भरा

उत्तर

यदि अहं कृष्णवर्णः तर्हि त्वं किं गौराङ्गः!

shaalaa.com
अव्‍ययानि
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 9: अव्ययानि - अभ्यासः [पृष्ठ ८०]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
पाठ 9 अव्ययानि
अभ्यासः | Q 5. (ii) | पृष्ठ ८०

संबंधित प्रश्‍न

अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

भवान् कुतः भयात् पलायित् – ______


अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-

तेन सदृशं न अस्ति। – ______


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

कः ______ भणति?


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

कृषीवल: बहुवार प्रयत्नमकरोत् ______ वृषः नोत्थितः।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

सर्वेषु अपत्येषु जननी तुल्यवत्सला ______।


उचिताव्ययपदैः रिक्तस्थानानि पूरयत-

______ जलोपप्लवः सञ्जातः।


विपर्ययाव्ययपदैः सह योजयत-

यत्र ______

विपर्ययाव्ययपदैः सह योजयत-

यदा ______

विपर्ययाव्ययपदैः सह योजयत-

यदैव ______

विपर्ययाव्ययपदैः सह योजयत-

यावत् ______

विपर्ययाव्ययपदैः सह योजयत-

यदि ______

उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-

______ लवः ______ कुशः।


उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-

______ वृक्षाः ______ खगाः।


उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-

______ लता आगच्छति ______ त्वं तिष्ठ।


पर्यायाव्ययपदानि लिखत-

  ननु  
______   ______

पर्यायाव्ययपदानि लिखत-

  संप्रति  
______   ______

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×