Advertisements
Advertisements
प्रश्न
विपर्ययाव्ययपदैः सह योजयत-
अत्र | ______ |
उत्तर
अत्र | तत्र |
APPEARS IN
संबंधित प्रश्न
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
तत्र गम्यताम्। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
त्वं सत्वरं चल। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
यदा सः पठति तदा एव शोभते। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
तापसौ लवकुशौ ततः प्रविशतः। – ______
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
त्वं ______ गच्छ।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
कपिता सा ______ वदति।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
यूयं चापलं ______ कुरुत।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
बहूनि अपत्यानि मे सन्ति ______ सत्यम्।
विपर्ययाव्ययपदैः सह योजयत-
यत्र | ______ |
विपर्ययाव्ययपदैः सह योजयत-
यथैव | ______ |
विपर्ययाव्ययपदैः सह योजयत-
यावत् | ______ |
उचितार्थैः सह मेलनं कुरुत-
(i) | पुरा | नहीं / मत |
(ii) | उच्चै: | हमेशा |
(iii) | नूनम् | परंतु |
(iv) | इत्थम् | ही |
(v) | सर्वथा | इस प्रकार |
(vi) | एवम् | सब प्रकार से |
(vii) | एव | इस प्रकार से |
(viii) | परम् | निश्चय |
(ix) | सदा | ज़ोर से |
(x) | मा | प्राचीनकाल में |
उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-
______ लवः ______ कुशः।
उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-
______ अहं कृष्णवर्णः ______ त्वं किं गौराङ्गः!
उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-
______ वृक्षाः ______ खगाः।
पर्यायाव्ययपदानि लिखत-
संप्रति | ||
______ | ______ |