Advertisements
Advertisements
Question
विपर्ययाव्ययपदैः सह योजयत-
अत्र | ______ |
Solution
अत्र | तत्र |
APPEARS IN
RELATED QUESTIONS
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
भवान् कुतः भयात् पलायित् – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
त्वं सत्वरं चल। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
गीता सुगीता च वदतः। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
यदा सः पठति तदा एव शोभते। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
अलम् अतिदाक्षिण्येन। – ______
अधोलिखितानि वाक्यानि पठित्वा अव्ययपदानि चित्वा लिखत-
अहम् अपि श्रावयामि। – ______
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
मम गुरुः ______ भगवान् वाल्मीकिः।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
कः ______ भणति?
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
त्वं ______ गच्छ।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
यूयं चापलं ______ कुरुत।
उचिताव्ययपदैः रिक्तस्थानानि पूरयत-
______ जलोपप्लवः सञ्जातः।
विपर्ययाव्ययपदैः सह योजयत-
यथैव | ______ |
उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-
______ लवः ______ कुशः।
उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-
______ अहं कृष्णवर्णः ______ त्वं किं गौराङ्गः!
उचिताव्ययपदैः सह रिक्तस्थानानि पूरयत-
______ गुरुः वदति ______ शिष्यः करोति।
पर्यायाव्ययपदानि लिखत-
ननु | ||
______ | ______ |
पर्यायाव्ययपदानि लिखत-
संप्रति | ||
______ | ______ |