हिंदी

अधोलिखितानि वाक्यानि शुद्धानि कुरुत- कन्याः पाठं पठति। - Sanskrit

Advertisements
Advertisements

प्रश्न

अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

कन्याः पाठं पठति।

एक पंक्ति में उत्तर

उत्तर

कन्या पाठं पठति।

shaalaa.com
अशुद्धिसंशोधनम्
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 12: अशुद्धिसंशोधनम् - अभ्यासः [पृष्ठ ९३]

APPEARS IN

एनसीईआरटी Sanskrit - Abhyaswaan Bhav Class 10
अध्याय 12 अशुद्धिसंशोधनम्
अभ्यासः | Q 1. (xiv) | पृष्ठ ९३

संबंधित प्रश्न

अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

वयं चित्रं पश्यन्ति।


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

भवान् भोजनं खाद


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

सः पीतः वस्त्रं धारयति।


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

ताः महिलाः न गमिष्यति


अधोलिखितवाक्येषु कर्तृपदं परिवर्त्य वाक्यानि लिखत-

युष्माभिः किं पठन्ति?


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

सः तत्र न सन्ति।


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

अमितेन एतत् कार्यं करोति


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

मया एतानि फलानि खादितव्यम्


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

अम्बा भोजनं पचन्ति


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

तेन भोजनं खादनीयानि


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

अम्बा तत्र सन्ति


अधोलिखितानि वाक्यानि शुद्धानि कुरुत-

अस्माभिः फलानि खाद्यते।


अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।

ह्य: विद्यालयस्य वार्षिकोत्सव: भविष्यति


अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।

बलीवर्द: शरीरेण दुर्बलम्‌ आसीत्‌।


अधोलिखितवाक्यम् रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यम् पुन: लिखत।

महावृक्षा: सेवितव्य:।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×